Declension table of ?kātīyagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativekātīyagṛhyasūtram kātīyagṛhyasūtre kātīyagṛhyasūtrāṇi
Vocativekātīyagṛhyasūtra kātīyagṛhyasūtre kātīyagṛhyasūtrāṇi
Accusativekātīyagṛhyasūtram kātīyagṛhyasūtre kātīyagṛhyasūtrāṇi
Instrumentalkātīyagṛhyasūtreṇa kātīyagṛhyasūtrābhyām kātīyagṛhyasūtraiḥ
Dativekātīyagṛhyasūtrāya kātīyagṛhyasūtrābhyām kātīyagṛhyasūtrebhyaḥ
Ablativekātīyagṛhyasūtrāt kātīyagṛhyasūtrābhyām kātīyagṛhyasūtrebhyaḥ
Genitivekātīyagṛhyasūtrasya kātīyagṛhyasūtrayoḥ kātīyagṛhyasūtrāṇām
Locativekātīyagṛhyasūtre kātīyagṛhyasūtrayoḥ kātīyagṛhyasūtreṣu

Compound kātīyagṛhyasūtra -

Adverb -kātīyagṛhyasūtram -kātīyagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria