Declension table of ?kārśāśvīya

Deva

NeuterSingularDualPlural
Nominativekārśāśvīyam kārśāśvīye kārśāśvīyāni
Vocativekārśāśvīya kārśāśvīye kārśāśvīyāni
Accusativekārśāśvīyam kārśāśvīye kārśāśvīyāni
Instrumentalkārśāśvīyena kārśāśvīyābhyām kārśāśvīyaiḥ
Dativekārśāśvīyāya kārśāśvīyābhyām kārśāśvīyebhyaḥ
Ablativekārśāśvīyāt kārśāśvīyābhyām kārśāśvīyebhyaḥ
Genitivekārśāśvīyasya kārśāśvīyayoḥ kārśāśvīyānām
Locativekārśāśvīye kārśāśvīyayoḥ kārśāśvīyeṣu

Compound kārśāśvīya -

Adverb -kārśāśvīyam -kārśāśvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria