Declension table of ?kāryodyukta

Deva

MasculineSingularDualPlural
Nominativekāryodyuktaḥ kāryodyuktau kāryodyuktāḥ
Vocativekāryodyukta kāryodyuktau kāryodyuktāḥ
Accusativekāryodyuktam kāryodyuktau kāryodyuktān
Instrumentalkāryodyuktena kāryodyuktābhyām kāryodyuktaiḥ kāryodyuktebhiḥ
Dativekāryodyuktāya kāryodyuktābhyām kāryodyuktebhyaḥ
Ablativekāryodyuktāt kāryodyuktābhyām kāryodyuktebhyaḥ
Genitivekāryodyuktasya kāryodyuktayoḥ kāryodyuktānām
Locativekāryodyukte kāryodyuktayoḥ kāryodyukteṣu

Compound kāryodyukta -

Adverb -kāryodyuktam -kāryodyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria