Declension table of ?kāryaśeṣa

Deva

MasculineSingularDualPlural
Nominativekāryaśeṣaḥ kāryaśeṣau kāryaśeṣāḥ
Vocativekāryaśeṣa kāryaśeṣau kāryaśeṣāḥ
Accusativekāryaśeṣam kāryaśeṣau kāryaśeṣān
Instrumentalkāryaśeṣeṇa kāryaśeṣābhyām kāryaśeṣaiḥ kāryaśeṣebhiḥ
Dativekāryaśeṣāya kāryaśeṣābhyām kāryaśeṣebhyaḥ
Ablativekāryaśeṣāt kāryaśeṣābhyām kāryaśeṣebhyaḥ
Genitivekāryaśeṣasya kāryaśeṣayoḥ kāryaśeṣāṇām
Locativekāryaśeṣe kāryaśeṣayoḥ kāryaśeṣeṣu

Compound kāryaśeṣa -

Adverb -kāryaśeṣam -kāryaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria