Declension table of ?kāryavinimaya

Deva

MasculineSingularDualPlural
Nominativekāryavinimayaḥ kāryavinimayau kāryavinimayāḥ
Vocativekāryavinimaya kāryavinimayau kāryavinimayāḥ
Accusativekāryavinimayam kāryavinimayau kāryavinimayān
Instrumentalkāryavinimayena kāryavinimayābhyām kāryavinimayaiḥ kāryavinimayebhiḥ
Dativekāryavinimayāya kāryavinimayābhyām kāryavinimayebhyaḥ
Ablativekāryavinimayāt kāryavinimayābhyām kāryavinimayebhyaḥ
Genitivekāryavinimayasya kāryavinimayayoḥ kāryavinimayānām
Locativekāryavinimaye kāryavinimayayoḥ kāryavinimayeṣu

Compound kāryavinimaya -

Adverb -kāryavinimayam -kāryavinimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria