Declension table of ?kāryavastu

Deva

NeuterSingularDualPlural
Nominativekāryavastu kāryavastunī kāryavastūni
Vocativekāryavastu kāryavastunī kāryavastūni
Accusativekāryavastu kāryavastunī kāryavastūni
Instrumentalkāryavastunā kāryavastubhyām kāryavastubhiḥ
Dativekāryavastune kāryavastubhyām kāryavastubhyaḥ
Ablativekāryavastunaḥ kāryavastubhyām kāryavastubhyaḥ
Genitivekāryavastunaḥ kāryavastunoḥ kāryavastūnām
Locativekāryavastuni kāryavastunoḥ kāryavastuṣu

Compound kāryavastu -

Adverb -kāryavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria