Declension table of ?kāryasiddhi

Deva

FeminineSingularDualPlural
Nominativekāryasiddhiḥ kāryasiddhī kāryasiddhayaḥ
Vocativekāryasiddhe kāryasiddhī kāryasiddhayaḥ
Accusativekāryasiddhim kāryasiddhī kāryasiddhīḥ
Instrumentalkāryasiddhyā kāryasiddhibhyām kāryasiddhibhiḥ
Dativekāryasiddhyai kāryasiddhaye kāryasiddhibhyām kāryasiddhibhyaḥ
Ablativekāryasiddhyāḥ kāryasiddheḥ kāryasiddhibhyām kāryasiddhibhyaḥ
Genitivekāryasiddhyāḥ kāryasiddheḥ kāryasiddhyoḥ kāryasiddhīnām
Locativekāryasiddhyām kāryasiddhau kāryasiddhyoḥ kāryasiddhiṣu

Compound kāryasiddhi -

Adverb -kāryasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria