Declension table of ?kāryasandeha

Deva

MasculineSingularDualPlural
Nominativekāryasandehaḥ kāryasandehau kāryasandehāḥ
Vocativekāryasandeha kāryasandehau kāryasandehāḥ
Accusativekāryasandeham kāryasandehau kāryasandehān
Instrumentalkāryasandehena kāryasandehābhyām kāryasandehaiḥ kāryasandehebhiḥ
Dativekāryasandehāya kāryasandehābhyām kāryasandehebhyaḥ
Ablativekāryasandehāt kāryasandehābhyām kāryasandehebhyaḥ
Genitivekāryasandehasya kāryasandehayoḥ kāryasandehānām
Locativekāryasandehe kāryasandehayoḥ kāryasandeheṣu

Compound kāryasandeha -

Adverb -kāryasandeham -kāryasandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria