Declension table of ?kāryapreṣya

Deva

MasculineSingularDualPlural
Nominativekāryapreṣyaḥ kāryapreṣyau kāryapreṣyāḥ
Vocativekāryapreṣya kāryapreṣyau kāryapreṣyāḥ
Accusativekāryapreṣyam kāryapreṣyau kāryapreṣyān
Instrumentalkāryapreṣyeṇa kāryapreṣyābhyām kāryapreṣyaiḥ kāryapreṣyebhiḥ
Dativekāryapreṣyāya kāryapreṣyābhyām kāryapreṣyebhyaḥ
Ablativekāryapreṣyāt kāryapreṣyābhyām kāryapreṣyebhyaḥ
Genitivekāryapreṣyasya kāryapreṣyayoḥ kāryapreṣyāṇām
Locativekāryapreṣye kāryapreṣyayoḥ kāryapreṣyeṣu

Compound kāryapreṣya -

Adverb -kāryapreṣyam -kāryapreṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria