Declension table of ?kāryapradveṣa

Deva

MasculineSingularDualPlural
Nominativekāryapradveṣaḥ kāryapradveṣau kāryapradveṣāḥ
Vocativekāryapradveṣa kāryapradveṣau kāryapradveṣāḥ
Accusativekāryapradveṣam kāryapradveṣau kāryapradveṣān
Instrumentalkāryapradveṣeṇa kāryapradveṣābhyām kāryapradveṣaiḥ kāryapradveṣebhiḥ
Dativekāryapradveṣāya kāryapradveṣābhyām kāryapradveṣebhyaḥ
Ablativekāryapradveṣāt kāryapradveṣābhyām kāryapradveṣebhyaḥ
Genitivekāryapradveṣasya kāryapradveṣayoḥ kāryapradveṣāṇām
Locativekāryapradveṣe kāryapradveṣayoḥ kāryapradveṣeṣu

Compound kāryapradveṣa -

Adverb -kāryapradveṣam -kāryapradveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria