Declension table of ?kāryakāraṇatva

Deva

NeuterSingularDualPlural
Nominativekāryakāraṇatvam kāryakāraṇatve kāryakāraṇatvāni
Vocativekāryakāraṇatva kāryakāraṇatve kāryakāraṇatvāni
Accusativekāryakāraṇatvam kāryakāraṇatve kāryakāraṇatvāni
Instrumentalkāryakāraṇatvena kāryakāraṇatvābhyām kāryakāraṇatvaiḥ
Dativekāryakāraṇatvāya kāryakāraṇatvābhyām kāryakāraṇatvebhyaḥ
Ablativekāryakāraṇatvāt kāryakāraṇatvābhyām kāryakāraṇatvebhyaḥ
Genitivekāryakāraṇatvasya kāryakāraṇatvayoḥ kāryakāraṇatvānām
Locativekāryakāraṇatve kāryakāraṇatvayoḥ kāryakāraṇatveṣu

Compound kāryakāraṇatva -

Adverb -kāryakāraṇatvam -kāryakāraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria