Declension table of ?kāryabhāj

Deva

NeuterSingularDualPlural
Nominativekāryabhāk kāryabhājī kāryabhāñji
Vocativekāryabhāk kāryabhājī kāryabhāñji
Accusativekāryabhāk kāryabhājī kāryabhāñji
Instrumentalkāryabhājā kāryabhāgbhyām kāryabhāgbhiḥ
Dativekāryabhāje kāryabhāgbhyām kāryabhāgbhyaḥ
Ablativekāryabhājaḥ kāryabhāgbhyām kāryabhāgbhyaḥ
Genitivekāryabhājaḥ kāryabhājoḥ kāryabhājām
Locativekāryabhāji kāryabhājoḥ kāryabhākṣu

Compound kāryabhāk -

Adverb -kāryabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria