Declension table of ?kāryāpekṣiṇī

Deva

FeminineSingularDualPlural
Nominativekāryāpekṣiṇī kāryāpekṣiṇyau kāryāpekṣiṇyaḥ
Vocativekāryāpekṣiṇi kāryāpekṣiṇyau kāryāpekṣiṇyaḥ
Accusativekāryāpekṣiṇīm kāryāpekṣiṇyau kāryāpekṣiṇīḥ
Instrumentalkāryāpekṣiṇyā kāryāpekṣiṇībhyām kāryāpekṣiṇībhiḥ
Dativekāryāpekṣiṇyai kāryāpekṣiṇībhyām kāryāpekṣiṇībhyaḥ
Ablativekāryāpekṣiṇyāḥ kāryāpekṣiṇībhyām kāryāpekṣiṇībhyaḥ
Genitivekāryāpekṣiṇyāḥ kāryāpekṣiṇyoḥ kāryāpekṣiṇīnām
Locativekāryāpekṣiṇyām kāryāpekṣiṇyoḥ kāryāpekṣiṇīṣu

Compound kāryāpekṣiṇi - kāryāpekṣiṇī -

Adverb -kāryāpekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria