Declension table of ?kārṣmarya

Deva

MasculineSingularDualPlural
Nominativekārṣmaryaḥ kārṣmaryau kārṣmaryāḥ
Vocativekārṣmarya kārṣmaryau kārṣmaryāḥ
Accusativekārṣmaryam kārṣmaryau kārṣmaryān
Instrumentalkārṣmaryeṇa kārṣmaryābhyām kārṣmaryaiḥ kārṣmaryebhiḥ
Dativekārṣmaryāya kārṣmaryābhyām kārṣmaryebhyaḥ
Ablativekārṣmaryāt kārṣmaryābhyām kārṣmaryebhyaḥ
Genitivekārṣmaryasya kārṣmaryayoḥ kārṣmaryāṇām
Locativekārṣmarye kārṣmaryayoḥ kārṣmaryeṣu

Compound kārṣmarya -

Adverb -kārṣmaryam -kārṣmaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria