Declension table of ?kārṣi_ā

Deva

FeminineSingularDualPlural
Nominativekārṣi_ā kārṣi_e kārṣi_āḥ
Vocativekārṣi_e kārṣi_e kārṣi_āḥ
Accusativekārṣi_ām kārṣi_e kārṣi_āḥ
Instrumentalkārṣi_ayā kārṣi_ābhyām kārṣi_ābhiḥ
Dativekārṣi_āyai kārṣi_ābhyām kārṣi_ābhyaḥ
Ablativekārṣi_āyāḥ kārṣi_ābhyām kārṣi_ābhyaḥ
Genitivekārṣi_āyāḥ kārṣi_ayoḥ kārṣi_ānām
Locativekārṣi_āyām kārṣi_ayoḥ kārṣi_āsu

Adverb -kārṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria