Declension table of ?kārṣiṇī

Deva

FeminineSingularDualPlural
Nominativekārṣiṇī kārṣiṇyau kārṣiṇyaḥ
Vocativekārṣiṇi kārṣiṇyau kārṣiṇyaḥ
Accusativekārṣiṇīm kārṣiṇyau kārṣiṇīḥ
Instrumentalkārṣiṇyā kārṣiṇībhyām kārṣiṇībhiḥ
Dativekārṣiṇyai kārṣiṇībhyām kārṣiṇībhyaḥ
Ablativekārṣiṇyāḥ kārṣiṇībhyām kārṣiṇībhyaḥ
Genitivekārṣiṇyāḥ kārṣiṇyoḥ kārṣiṇīnām
Locativekārṣiṇyām kārṣiṇyoḥ kārṣiṇīṣu

Compound kārṣiṇi - kārṣiṇī -

Adverb -kārṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria