Declension table of ?kārṣṇasundari

Deva

MasculineSingularDualPlural
Nominativekārṣṇasundariḥ kārṣṇasundarī kārṣṇasundarayaḥ
Vocativekārṣṇasundare kārṣṇasundarī kārṣṇasundarayaḥ
Accusativekārṣṇasundarim kārṣṇasundarī kārṣṇasundarīn
Instrumentalkārṣṇasundariṇā kārṣṇasundaribhyām kārṣṇasundaribhiḥ
Dativekārṣṇasundaraye kārṣṇasundaribhyām kārṣṇasundaribhyaḥ
Ablativekārṣṇasundareḥ kārṣṇasundaribhyām kārṣṇasundaribhyaḥ
Genitivekārṣṇasundareḥ kārṣṇasundaryoḥ kārṣṇasundarīṇām
Locativekārṣṇasundarau kārṣṇasundaryoḥ kārṣṇasundariṣu

Compound kārṣṇasundari -

Adverb -kārṣṇasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria