Declension table of ?kāniṣṭhika

Deva

NeuterSingularDualPlural
Nominativekāniṣṭhikam kāniṣṭhike kāniṣṭhikāni
Vocativekāniṣṭhika kāniṣṭhike kāniṣṭhikāni
Accusativekāniṣṭhikam kāniṣṭhike kāniṣṭhikāni
Instrumentalkāniṣṭhikena kāniṣṭhikābhyām kāniṣṭhikaiḥ
Dativekāniṣṭhikāya kāniṣṭhikābhyām kāniṣṭhikebhyaḥ
Ablativekāniṣṭhikāt kāniṣṭhikābhyām kāniṣṭhikebhyaḥ
Genitivekāniṣṭhikasya kāniṣṭhikayoḥ kāniṣṭhikānām
Locativekāniṣṭhike kāniṣṭhikayoḥ kāniṣṭhikeṣu

Compound kāniṣṭhika -

Adverb -kāniṣṭhikam -kāniṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria