Declension table of ?kānanāri

Deva

MasculineSingularDualPlural
Nominativekānanāriḥ kānanārī kānanārayaḥ
Vocativekānanāre kānanārī kānanārayaḥ
Accusativekānanārim kānanārī kānanārīn
Instrumentalkānanāriṇā kānanāribhyām kānanāribhiḥ
Dativekānanāraye kānanāribhyām kānanāribhyaḥ
Ablativekānanāreḥ kānanāribhyām kānanāribhyaḥ
Genitivekānanāreḥ kānanāryoḥ kānanārīṇām
Locativekānanārau kānanāryoḥ kānanāriṣu

Compound kānanāri -

Adverb -kānanāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria