Declension table of ?kāliyadamana

Deva

MasculineSingularDualPlural
Nominativekāliyadamanaḥ kāliyadamanau kāliyadamanāḥ
Vocativekāliyadamana kāliyadamanau kāliyadamanāḥ
Accusativekāliyadamanam kāliyadamanau kāliyadamanān
Instrumentalkāliyadamanena kāliyadamanābhyām kāliyadamanaiḥ kāliyadamanebhiḥ
Dativekāliyadamanāya kāliyadamanābhyām kāliyadamanebhyaḥ
Ablativekāliyadamanāt kāliyadamanābhyām kāliyadamanebhyaḥ
Genitivekāliyadamanasya kāliyadamanayoḥ kāliyadamanānām
Locativekāliyadamane kāliyadamanayoḥ kāliyadamaneṣu

Compound kāliyadamana -

Adverb -kāliyadamanam -kāliyadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria