Declension table of ?kālaśambara

Deva

MasculineSingularDualPlural
Nominativekālaśambaraḥ kālaśambarau kālaśambarāḥ
Vocativekālaśambara kālaśambarau kālaśambarāḥ
Accusativekālaśambaram kālaśambarau kālaśambarān
Instrumentalkālaśambareṇa kālaśambarābhyām kālaśambaraiḥ kālaśambarebhiḥ
Dativekālaśambarāya kālaśambarābhyām kālaśambarebhyaḥ
Ablativekālaśambarāt kālaśambarābhyām kālaśambarebhyaḥ
Genitivekālaśambarasya kālaśambarayoḥ kālaśambarāṇām
Locativekālaśambare kālaśambarayoḥ kālaśambareṣu

Compound kālaśambara -

Adverb -kālaśambaram -kālaśambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria