Declension table of ?kālavikrama

Deva

MasculineSingularDualPlural
Nominativekālavikramaḥ kālavikramau kālavikramāḥ
Vocativekālavikrama kālavikramau kālavikramāḥ
Accusativekālavikramam kālavikramau kālavikramān
Instrumentalkālavikrameṇa kālavikramābhyām kālavikramaiḥ kālavikramebhiḥ
Dativekālavikramāya kālavikramābhyām kālavikramebhyaḥ
Ablativekālavikramāt kālavikramābhyām kālavikramebhyaḥ
Genitivekālavikramasya kālavikramayoḥ kālavikramāṇām
Locativekālavikrame kālavikramayoḥ kālavikrameṣu

Compound kālavikrama -

Adverb -kālavikramam -kālavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria