Declension table of ?kālavidvas

Deva

MasculineSingularDualPlural
Nominativekālavidvān kālavidvāṃsau kālavidvāṃsaḥ
Vocativekālavidvan kālavidvāṃsau kālavidvāṃsaḥ
Accusativekālavidvāṃsam kālavidvāṃsau kālaviduṣaḥ
Instrumentalkālaviduṣā kālavidvadbhyām kālavidvadbhiḥ
Dativekālaviduṣe kālavidvadbhyām kālavidvadbhyaḥ
Ablativekālaviduṣaḥ kālavidvadbhyām kālavidvadbhyaḥ
Genitivekālaviduṣaḥ kālaviduṣoḥ kālaviduṣām
Locativekālaviduṣi kālaviduṣoḥ kālavidvatsu

Compound kālavidvat -

Adverb -kālavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria