Declension table of ?kālavid

Deva

NeuterSingularDualPlural
Nominativekālavit kālavidī kālavindi
Vocativekālavit kālavidī kālavindi
Accusativekālavit kālavidī kālavindi
Instrumentalkālavidā kālavidbhyām kālavidbhiḥ
Dativekālavide kālavidbhyām kālavidbhyaḥ
Ablativekālavidaḥ kālavidbhyām kālavidbhyaḥ
Genitivekālavidaḥ kālavidoḥ kālavidām
Locativekālavidi kālavidoḥ kālavitsu

Compound kālavit -

Adverb -kālavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria