Declension table of ?kālavelāyoga

Deva

MasculineSingularDualPlural
Nominativekālavelāyogaḥ kālavelāyogau kālavelāyogāḥ
Vocativekālavelāyoga kālavelāyogau kālavelāyogāḥ
Accusativekālavelāyogam kālavelāyogau kālavelāyogān
Instrumentalkālavelāyogena kālavelāyogābhyām kālavelāyogaiḥ kālavelāyogebhiḥ
Dativekālavelāyogāya kālavelāyogābhyām kālavelāyogebhyaḥ
Ablativekālavelāyogāt kālavelāyogābhyām kālavelāyogebhyaḥ
Genitivekālavelāyogasya kālavelāyogayoḥ kālavelāyogānām
Locativekālavelāyoge kālavelāyogayoḥ kālavelāyogeṣu

Compound kālavelāyoga -

Adverb -kālavelāyogam -kālavelāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria