Declension table of ?kālavṛntikā

Deva

FeminineSingularDualPlural
Nominativekālavṛntikā kālavṛntike kālavṛntikāḥ
Vocativekālavṛntike kālavṛntike kālavṛntikāḥ
Accusativekālavṛntikām kālavṛntike kālavṛntikāḥ
Instrumentalkālavṛntikayā kālavṛntikābhyām kālavṛntikābhiḥ
Dativekālavṛntikāyai kālavṛntikābhyām kālavṛntikābhyaḥ
Ablativekālavṛntikāyāḥ kālavṛntikābhyām kālavṛntikābhyaḥ
Genitivekālavṛntikāyāḥ kālavṛntikayoḥ kālavṛntikānām
Locativekālavṛntikāyām kālavṛntikayoḥ kālavṛntikāsu

Adverb -kālavṛntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria