Declension table of ?kālavṛnta

Deva

MasculineSingularDualPlural
Nominativekālavṛntaḥ kālavṛntau kālavṛntāḥ
Vocativekālavṛnta kālavṛntau kālavṛntāḥ
Accusativekālavṛntam kālavṛntau kālavṛntān
Instrumentalkālavṛntena kālavṛntābhyām kālavṛntaiḥ kālavṛntebhiḥ
Dativekālavṛntāya kālavṛntābhyām kālavṛntebhyaḥ
Ablativekālavṛntāt kālavṛntābhyām kālavṛntebhyaḥ
Genitivekālavṛntasya kālavṛntayoḥ kālavṛntānām
Locativekālavṛnte kālavṛntayoḥ kālavṛnteṣu

Compound kālavṛnta -

Adverb -kālavṛntam -kālavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria