Declension table of ?kālasvarūpa

Deva

MasculineSingularDualPlural
Nominativekālasvarūpaḥ kālasvarūpau kālasvarūpāḥ
Vocativekālasvarūpa kālasvarūpau kālasvarūpāḥ
Accusativekālasvarūpam kālasvarūpau kālasvarūpān
Instrumentalkālasvarūpeṇa kālasvarūpābhyām kālasvarūpaiḥ kālasvarūpebhiḥ
Dativekālasvarūpāya kālasvarūpābhyām kālasvarūpebhyaḥ
Ablativekālasvarūpāt kālasvarūpābhyām kālasvarūpebhyaḥ
Genitivekālasvarūpasya kālasvarūpayoḥ kālasvarūpāṇām
Locativekālasvarūpe kālasvarūpayoḥ kālasvarūpeṣu

Compound kālasvarūpa -

Adverb -kālasvarūpam -kālasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria