Declension table of ?kālasaṅkarṣiṇī

Deva

FeminineSingularDualPlural
Nominativekālasaṅkarṣiṇī kālasaṅkarṣiṇyau kālasaṅkarṣiṇyaḥ
Vocativekālasaṅkarṣiṇi kālasaṅkarṣiṇyau kālasaṅkarṣiṇyaḥ
Accusativekālasaṅkarṣiṇīm kālasaṅkarṣiṇyau kālasaṅkarṣiṇīḥ
Instrumentalkālasaṅkarṣiṇyā kālasaṅkarṣiṇībhyām kālasaṅkarṣiṇībhiḥ
Dativekālasaṅkarṣiṇyai kālasaṅkarṣiṇībhyām kālasaṅkarṣiṇībhyaḥ
Ablativekālasaṅkarṣiṇyāḥ kālasaṅkarṣiṇībhyām kālasaṅkarṣiṇībhyaḥ
Genitivekālasaṅkarṣiṇyāḥ kālasaṅkarṣiṇyoḥ kālasaṅkarṣiṇīnām
Locativekālasaṅkarṣiṇyām kālasaṅkarṣiṇyoḥ kālasaṅkarṣiṇīṣu

Compound kālasaṅkarṣiṇi - kālasaṅkarṣiṇī -

Adverb -kālasaṅkarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria