Declension table of ?kālasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekālasaṃhitā kālasaṃhite kālasaṃhitāḥ
Vocativekālasaṃhite kālasaṃhite kālasaṃhitāḥ
Accusativekālasaṃhitām kālasaṃhite kālasaṃhitāḥ
Instrumentalkālasaṃhitayā kālasaṃhitābhyām kālasaṃhitābhiḥ
Dativekālasaṃhitāyai kālasaṃhitābhyām kālasaṃhitābhyaḥ
Ablativekālasaṃhitāyāḥ kālasaṃhitābhyām kālasaṃhitābhyaḥ
Genitivekālasaṃhitāyāḥ kālasaṃhitayoḥ kālasaṃhitānām
Locativekālasaṃhitāyām kālasaṃhitayoḥ kālasaṃhitāsu

Adverb -kālasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria