Declension table of ?kālarūpadhṛṣ

Deva

MasculineSingularDualPlural
Nominativekālarūpadhṛk kālarūpadhṛṣau kālarūpadhṛṣaḥ
Vocativekālarūpadhṛk kālarūpadhṛṣau kālarūpadhṛṣaḥ
Accusativekālarūpadhṛṣam kālarūpadhṛṣau kālarūpadhṛṣaḥ
Instrumentalkālarūpadhṛṣā kālarūpadhṛgbhyām kālarūpadhṛgbhiḥ
Dativekālarūpadhṛṣe kālarūpadhṛgbhyām kālarūpadhṛgbhyaḥ
Ablativekālarūpadhṛṣaḥ kālarūpadhṛgbhyām kālarūpadhṛgbhyaḥ
Genitivekālarūpadhṛṣaḥ kālarūpadhṛṣoḥ kālarūpadhṛṣām
Locativekālarūpadhṛṣi kālarūpadhṛṣoḥ kālarūpadhṛkṣu

Compound kālarūpadhṛk -

Adverb -kālarūpadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria