Declension table of ?kālaprabhāta

Deva

NeuterSingularDualPlural
Nominativekālaprabhātam kālaprabhāte kālaprabhātāni
Vocativekālaprabhāta kālaprabhāte kālaprabhātāni
Accusativekālaprabhātam kālaprabhāte kālaprabhātāni
Instrumentalkālaprabhātena kālaprabhātābhyām kālaprabhātaiḥ
Dativekālaprabhātāya kālaprabhātābhyām kālaprabhātebhyaḥ
Ablativekālaprabhātāt kālaprabhātābhyām kālaprabhātebhyaḥ
Genitivekālaprabhātasya kālaprabhātayoḥ kālaprabhātānām
Locativekālaprabhāte kālaprabhātayoḥ kālaprabhāteṣu

Compound kālaprabhāta -

Adverb -kālaprabhātam -kālaprabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria