Declension table of ?kālaparyaya

Deva

MasculineSingularDualPlural
Nominativekālaparyayaḥ kālaparyayau kālaparyayāḥ
Vocativekālaparyaya kālaparyayau kālaparyayāḥ
Accusativekālaparyayam kālaparyayau kālaparyayān
Instrumentalkālaparyayeṇa kālaparyayābhyām kālaparyayaiḥ kālaparyayebhiḥ
Dativekālaparyayāya kālaparyayābhyām kālaparyayebhyaḥ
Ablativekālaparyayāt kālaparyayābhyām kālaparyayebhyaḥ
Genitivekālaparyayasya kālaparyayayoḥ kālaparyayāṇām
Locativekālaparyaye kālaparyayayoḥ kālaparyayeṣu

Compound kālaparyaya -

Adverb -kālaparyayam -kālaparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria