Declension table of ?kālaparṇī

Deva

FeminineSingularDualPlural
Nominativekālaparṇī kālaparṇyau kālaparṇyaḥ
Vocativekālaparṇi kālaparṇyau kālaparṇyaḥ
Accusativekālaparṇīm kālaparṇyau kālaparṇīḥ
Instrumentalkālaparṇyā kālaparṇībhyām kālaparṇībhiḥ
Dativekālaparṇyai kālaparṇībhyām kālaparṇībhyaḥ
Ablativekālaparṇyāḥ kālaparṇībhyām kālaparṇībhyaḥ
Genitivekālaparṇyāḥ kālaparṇyoḥ kālaparṇīnām
Locativekālaparṇyām kālaparṇyoḥ kālaparṇīṣu

Compound kālaparṇi - kālaparṇī -

Adverb -kālaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria