Declension table of ?kālapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativekālapṛṣṭhaḥ kālapṛṣṭhau kālapṛṣṭhāḥ
Vocativekālapṛṣṭha kālapṛṣṭhau kālapṛṣṭhāḥ
Accusativekālapṛṣṭham kālapṛṣṭhau kālapṛṣṭhān
Instrumentalkālapṛṣṭhena kālapṛṣṭhābhyām kālapṛṣṭhaiḥ kālapṛṣṭhebhiḥ
Dativekālapṛṣṭhāya kālapṛṣṭhābhyām kālapṛṣṭhebhyaḥ
Ablativekālapṛṣṭhāt kālapṛṣṭhābhyām kālapṛṣṭhebhyaḥ
Genitivekālapṛṣṭhasya kālapṛṣṭhayoḥ kālapṛṣṭhānām
Locativekālapṛṣṭhe kālapṛṣṭhayoḥ kālapṛṣṭheṣu

Compound kālapṛṣṭha -

Adverb -kālapṛṣṭham -kālapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria