Declension table of ?kālanemihara

Deva

MasculineSingularDualPlural
Nominativekālanemiharaḥ kālanemiharau kālanemiharāḥ
Vocativekālanemihara kālanemiharau kālanemiharāḥ
Accusativekālanemiharam kālanemiharau kālanemiharān
Instrumentalkālanemihareṇa kālanemiharābhyām kālanemiharaiḥ kālanemiharebhiḥ
Dativekālanemiharāya kālanemiharābhyām kālanemiharebhyaḥ
Ablativekālanemiharāt kālanemiharābhyām kālanemiharebhyaḥ
Genitivekālanemiharasya kālanemiharayoḥ kālanemiharāṇām
Locativekālanemihare kālanemiharayoḥ kālanemihareṣu

Compound kālanemihara -

Adverb -kālanemiharam -kālanemiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria