Declension table of ?kālameśikā

Deva

FeminineSingularDualPlural
Nominativekālameśikā kālameśike kālameśikāḥ
Vocativekālameśike kālameśike kālameśikāḥ
Accusativekālameśikām kālameśike kālameśikāḥ
Instrumentalkālameśikayā kālameśikābhyām kālameśikābhiḥ
Dativekālameśikāyai kālameśikābhyām kālameśikābhyaḥ
Ablativekālameśikāyāḥ kālameśikābhyām kālameśikābhyaḥ
Genitivekālameśikāyāḥ kālameśikayoḥ kālameśikānām
Locativekālameśikāyām kālameśikayoḥ kālameśikāsu

Adverb -kālameśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria