Declension table of ?kālahastipura

Deva

NeuterSingularDualPlural
Nominativekālahastipuram kālahastipure kālahastipurāṇi
Vocativekālahastipura kālahastipure kālahastipurāṇi
Accusativekālahastipuram kālahastipure kālahastipurāṇi
Instrumentalkālahastipureṇa kālahastipurābhyām kālahastipuraiḥ
Dativekālahastipurāya kālahastipurābhyām kālahastipurebhyaḥ
Ablativekālahastipurāt kālahastipurābhyām kālahastipurebhyaḥ
Genitivekālahastipurasya kālahastipurayoḥ kālahastipurāṇām
Locativekālahastipure kālahastipurayoḥ kālahastipureṣu

Compound kālahastipura -

Adverb -kālahastipuram -kālahastipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria