Declension table of ?kālagranthi

Deva

MasculineSingularDualPlural
Nominativekālagranthiḥ kālagranthī kālagranthayaḥ
Vocativekālagranthe kālagranthī kālagranthayaḥ
Accusativekālagranthim kālagranthī kālagranthīn
Instrumentalkālagranthinā kālagranthibhyām kālagranthibhiḥ
Dativekālagranthaye kālagranthibhyām kālagranthibhyaḥ
Ablativekālagrantheḥ kālagranthibhyām kālagranthibhyaḥ
Genitivekālagrantheḥ kālagranthyoḥ kālagranthīnām
Locativekālagranthau kālagranthyoḥ kālagranthiṣu

Compound kālagranthi -

Adverb -kālagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria