Declension table of ?kālaghātin

Deva

NeuterSingularDualPlural
Nominativekālaghāti kālaghātinī kālaghātīni
Vocativekālaghātin kālaghāti kālaghātinī kālaghātīni
Accusativekālaghāti kālaghātinī kālaghātīni
Instrumentalkālaghātinā kālaghātibhyām kālaghātibhiḥ
Dativekālaghātine kālaghātibhyām kālaghātibhyaḥ
Ablativekālaghātinaḥ kālaghātibhyām kālaghātibhyaḥ
Genitivekālaghātinaḥ kālaghātinoḥ kālaghātinām
Locativekālaghātini kālaghātinoḥ kālaghātiṣu

Compound kālaghāti -

Adverb -kālaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria