Declension table of ?kālagaṇḍikā

Deva

FeminineSingularDualPlural
Nominativekālagaṇḍikā kālagaṇḍike kālagaṇḍikāḥ
Vocativekālagaṇḍike kālagaṇḍike kālagaṇḍikāḥ
Accusativekālagaṇḍikām kālagaṇḍike kālagaṇḍikāḥ
Instrumentalkālagaṇḍikayā kālagaṇḍikābhyām kālagaṇḍikābhiḥ
Dativekālagaṇḍikāyai kālagaṇḍikābhyām kālagaṇḍikābhyaḥ
Ablativekālagaṇḍikāyāḥ kālagaṇḍikābhyām kālagaṇḍikābhyaḥ
Genitivekālagaṇḍikāyāḥ kālagaṇḍikayoḥ kālagaṇḍikānām
Locativekālagaṇḍikāyām kālagaṇḍikayoḥ kālagaṇḍikāsu

Adverb -kālagaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria