Declension table of ?kāladamanī

Deva

FeminineSingularDualPlural
Nominativekāladamanī kāladamanyau kāladamanyaḥ
Vocativekāladamani kāladamanyau kāladamanyaḥ
Accusativekāladamanīm kāladamanyau kāladamanīḥ
Instrumentalkāladamanyā kāladamanībhyām kāladamanībhiḥ
Dativekāladamanyai kāladamanībhyām kāladamanībhyaḥ
Ablativekāladamanyāḥ kāladamanībhyām kāladamanībhyaḥ
Genitivekāladamanyāḥ kāladamanyoḥ kāladamanīnām
Locativekāladamanyām kāladamanyoḥ kāladamanīṣu

Compound kāladamani - kāladamanī -

Adverb -kāladamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria