Declension table of ?kālāyasa

Deva

MasculineSingularDualPlural
Nominativekālāyasaḥ kālāyasau kālāyasāḥ
Vocativekālāyasa kālāyasau kālāyasāḥ
Accusativekālāyasam kālāyasau kālāyasān
Instrumentalkālāyasena kālāyasābhyām kālāyasaiḥ kālāyasebhiḥ
Dativekālāyasāya kālāyasābhyām kālāyasebhyaḥ
Ablativekālāyasāt kālāyasābhyām kālāyasebhyaḥ
Genitivekālāyasasya kālāyasayoḥ kālāyasānām
Locativekālāyase kālāyasayoḥ kālāyaseṣu

Compound kālāyasa -

Adverb -kālāyasam -kālāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria