Declension table of ?kālāntarakṣama

Deva

NeuterSingularDualPlural
Nominativekālāntarakṣamam kālāntarakṣame kālāntarakṣamāṇi
Vocativekālāntarakṣama kālāntarakṣame kālāntarakṣamāṇi
Accusativekālāntarakṣamam kālāntarakṣame kālāntarakṣamāṇi
Instrumentalkālāntarakṣameṇa kālāntarakṣamābhyām kālāntarakṣamaiḥ
Dativekālāntarakṣamāya kālāntarakṣamābhyām kālāntarakṣamebhyaḥ
Ablativekālāntarakṣamāt kālāntarakṣamābhyām kālāntarakṣamebhyaḥ
Genitivekālāntarakṣamasya kālāntarakṣamayoḥ kālāntarakṣamāṇām
Locativekālāntarakṣame kālāntarakṣamayoḥ kālāntarakṣameṣu

Compound kālāntarakṣama -

Adverb -kālāntarakṣamam -kālāntarakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria