Declension table of ?kālāntakayama

Deva

MasculineSingularDualPlural
Nominativekālāntakayamaḥ kālāntakayamau kālāntakayamāḥ
Vocativekālāntakayama kālāntakayamau kālāntakayamāḥ
Accusativekālāntakayamam kālāntakayamau kālāntakayamān
Instrumentalkālāntakayamena kālāntakayamābhyām kālāntakayamaiḥ kālāntakayamebhiḥ
Dativekālāntakayamāya kālāntakayamābhyām kālāntakayamebhyaḥ
Ablativekālāntakayamāt kālāntakayamābhyām kālāntakayamebhyaḥ
Genitivekālāntakayamasya kālāntakayamayoḥ kālāntakayamānām
Locativekālāntakayame kālāntakayamayoḥ kālāntakayameṣu

Compound kālāntakayama -

Adverb -kālāntakayamam -kālāntakayamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria