Declension table of ?kākoṣṭhakā

Deva

FeminineSingularDualPlural
Nominativekākoṣṭhakā kākoṣṭhake kākoṣṭhakāḥ
Vocativekākoṣṭhake kākoṣṭhake kākoṣṭhakāḥ
Accusativekākoṣṭhakām kākoṣṭhake kākoṣṭhakāḥ
Instrumentalkākoṣṭhakayā kākoṣṭhakābhyām kākoṣṭhakābhiḥ
Dativekākoṣṭhakāyai kākoṣṭhakābhyām kākoṣṭhakābhyaḥ
Ablativekākoṣṭhakāyāḥ kākoṣṭhakābhyām kākoṣṭhakābhyaḥ
Genitivekākoṣṭhakāyāḥ kākoṣṭhakayoḥ kākoṣṭhakānām
Locativekākoṣṭhakāyām kākoṣṭhakayoḥ kākoṣṭhakāsu

Adverb -kākoṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria