Declension table of ?kākeṣṭaphalā

Deva

FeminineSingularDualPlural
Nominativekākeṣṭaphalā kākeṣṭaphale kākeṣṭaphalāḥ
Vocativekākeṣṭaphale kākeṣṭaphale kākeṣṭaphalāḥ
Accusativekākeṣṭaphalām kākeṣṭaphale kākeṣṭaphalāḥ
Instrumentalkākeṣṭaphalayā kākeṣṭaphalābhyām kākeṣṭaphalābhiḥ
Dativekākeṣṭaphalāyai kākeṣṭaphalābhyām kākeṣṭaphalābhyaḥ
Ablativekākeṣṭaphalāyāḥ kākeṣṭaphalābhyām kākeṣṭaphalābhyaḥ
Genitivekākeṣṭaphalāyāḥ kākeṣṭaphalayoḥ kākeṣṭaphalānām
Locativekākeṣṭaphalāyām kākeṣṭaphalayoḥ kākeṣṭaphalāsu

Adverb -kākeṣṭaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria