Declension table of ?kākaśāva

Deva

MasculineSingularDualPlural
Nominativekākaśāvaḥ kākaśāvau kākaśāvāḥ
Vocativekākaśāva kākaśāvau kākaśāvāḥ
Accusativekākaśāvam kākaśāvau kākaśāvān
Instrumentalkākaśāvena kākaśāvābhyām kākaśāvaiḥ kākaśāvebhiḥ
Dativekākaśāvāya kākaśāvābhyām kākaśāvebhyaḥ
Ablativekākaśāvāt kākaśāvābhyām kākaśāvebhyaḥ
Genitivekākaśāvasya kākaśāvayoḥ kākaśāvānām
Locativekākaśāve kākaśāvayoḥ kākaśāveṣu

Compound kākaśāva -

Adverb -kākaśāvam -kākaśāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria