Declension table of ?kākavāśika

Deva

NeuterSingularDualPlural
Nominativekākavāśikam kākavāśike kākavāśikāni
Vocativekākavāśika kākavāśike kākavāśikāni
Accusativekākavāśikam kākavāśike kākavāśikāni
Instrumentalkākavāśikena kākavāśikābhyām kākavāśikaiḥ
Dativekākavāśikāya kākavāśikābhyām kākavāśikebhyaḥ
Ablativekākavāśikāt kākavāśikābhyām kākavāśikebhyaḥ
Genitivekākavāśikasya kākavāśikayoḥ kākavāśikānām
Locativekākavāśike kākavāśikayoḥ kākavāśikeṣu

Compound kākavāśika -

Adverb -kākavāśikam -kākavāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria