Declension table of ?kākatuṇḍī

Deva

FeminineSingularDualPlural
Nominativekākatuṇḍī kākatuṇḍyau kākatuṇḍyaḥ
Vocativekākatuṇḍi kākatuṇḍyau kākatuṇḍyaḥ
Accusativekākatuṇḍīm kākatuṇḍyau kākatuṇḍīḥ
Instrumentalkākatuṇḍyā kākatuṇḍībhyām kākatuṇḍībhiḥ
Dativekākatuṇḍyai kākatuṇḍībhyām kākatuṇḍībhyaḥ
Ablativekākatuṇḍyāḥ kākatuṇḍībhyām kākatuṇḍībhyaḥ
Genitivekākatuṇḍyāḥ kākatuṇḍyoḥ kākatuṇḍīnām
Locativekākatuṇḍyām kākatuṇḍyoḥ kākatuṇḍīṣu

Compound kākatuṇḍi - kākatuṇḍī -

Adverb -kākatuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria